Declension table of caturbāhu

Deva

FeminineSingularDualPlural
Nominativecaturbāhuḥ caturbāhū caturbāhavaḥ
Vocativecaturbāho caturbāhū caturbāhavaḥ
Accusativecaturbāhum caturbāhū caturbāhūḥ
Instrumentalcaturbāhvā caturbāhubhyām caturbāhubhiḥ
Dativecaturbāhvai caturbāhave caturbāhubhyām caturbāhubhyaḥ
Ablativecaturbāhvāḥ caturbāhoḥ caturbāhubhyām caturbāhubhyaḥ
Genitivecaturbāhvāḥ caturbāhoḥ caturbāhvoḥ caturbāhūṇām
Locativecaturbāhvām caturbāhau caturbāhvoḥ caturbāhuṣu

Compound caturbāhu -

Adverb -caturbāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria