Declension table of caturartha

Deva

MasculineSingularDualPlural
Nominativecaturarthaḥ caturarthau caturarthāḥ
Vocativecaturartha caturarthau caturarthāḥ
Accusativecaturartham caturarthau caturarthān
Instrumentalcaturarthena caturarthābhyām caturarthaiḥ caturarthebhiḥ
Dativecaturarthāya caturarthābhyām caturarthebhyaḥ
Ablativecaturarthāt caturarthābhyām caturarthebhyaḥ
Genitivecaturarthasya caturarthayoḥ caturarthānām
Locativecaturarthe caturarthayoḥ caturartheṣu

Compound caturartha -

Adverb -caturartham -caturarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria