Declension table of caturakṣa

Deva

NeuterSingularDualPlural
Nominativecaturakṣam caturakṣe caturakṣāṇi
Vocativecaturakṣa caturakṣe caturakṣāṇi
Accusativecaturakṣam caturakṣe caturakṣāṇi
Instrumentalcaturakṣeṇa caturakṣābhyām caturakṣaiḥ
Dativecaturakṣāya caturakṣābhyām caturakṣebhyaḥ
Ablativecaturakṣāt caturakṣābhyām caturakṣebhyaḥ
Genitivecaturakṣasya caturakṣayoḥ caturakṣāṇām
Locativecaturakṣe caturakṣayoḥ caturakṣeṣu

Compound caturakṣa -

Adverb -caturakṣam -caturakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria