Declension table of caturakṣa

Deva

MasculineSingularDualPlural
Nominativecaturakṣaḥ caturakṣau caturakṣāḥ
Vocativecaturakṣa caturakṣau caturakṣāḥ
Accusativecaturakṣam caturakṣau caturakṣān
Instrumentalcaturakṣeṇa caturakṣābhyām caturakṣaiḥ caturakṣebhiḥ
Dativecaturakṣāya caturakṣābhyām caturakṣebhyaḥ
Ablativecaturakṣāt caturakṣābhyām caturakṣebhyaḥ
Genitivecaturakṣasya caturakṣayoḥ caturakṣāṇām
Locativecaturakṣe caturakṣayoḥ caturakṣeṣu

Compound caturakṣa -

Adverb -caturakṣam -caturakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria