सुबन्तावली ?चतुरङ्गुलपर्यवनद्धा

Roma

स्त्रीएकद्विबहु
प्रथमाचतुरङ्गुलपर्यवनद्धा चतुरङ्गुलपर्यवनद्धे चतुरङ्गुलपर्यवनद्धाः
सम्बोधनम्चतुरङ्गुलपर्यवनद्धे चतुरङ्गुलपर्यवनद्धे चतुरङ्गुलपर्यवनद्धाः
द्वितीयाचतुरङ्गुलपर्यवनद्धाम् चतुरङ्गुलपर्यवनद्धे चतुरङ्गुलपर्यवनद्धाः
तृतीयाचतुरङ्गुलपर्यवनद्धया चतुरङ्गुलपर्यवनद्धाभ्याम् चतुरङ्गुलपर्यवनद्धाभिः
चतुर्थीचतुरङ्गुलपर्यवनद्धायै चतुरङ्गुलपर्यवनद्धाभ्याम् चतुरङ्गुलपर्यवनद्धाभ्यः
पञ्चमीचतुरङ्गुलपर्यवनद्धायाः चतुरङ्गुलपर्यवनद्धाभ्याम् चतुरङ्गुलपर्यवनद्धाभ्यः
षष्ठीचतुरङ्गुलपर्यवनद्धायाः चतुरङ्गुलपर्यवनद्धयोः चतुरङ्गुलपर्यवनद्धानाम्
सप्तमीचतुरङ्गुलपर्यवनद्धायाम् चतुरङ्गुलपर्यवनद्धयोः चतुरङ्गुलपर्यवनद्धासु

अव्यय ॰चतुरङ्गुलपर्यवनद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria