सुबन्तावली ?चतुरङ्गविनोद

Roma

पुमान्एकद्विबहु
प्रथमाचतुरङ्गविनोदः चतुरङ्गविनोदौ चतुरङ्गविनोदाः
सम्बोधनम्चतुरङ्गविनोद चतुरङ्गविनोदौ चतुरङ्गविनोदाः
द्वितीयाचतुरङ्गविनोदम् चतुरङ्गविनोदौ चतुरङ्गविनोदान्
तृतीयाचतुरङ्गविनोदेन चतुरङ्गविनोदाभ्याम् चतुरङ्गविनोदैः चतुरङ्गविनोदेभिः
चतुर्थीचतुरङ्गविनोदाय चतुरङ्गविनोदाभ्याम् चतुरङ्गविनोदेभ्यः
पञ्चमीचतुरङ्गविनोदात् चतुरङ्गविनोदाभ्याम् चतुरङ्गविनोदेभ्यः
षष्ठीचतुरङ्गविनोदस्य चतुरङ्गविनोदयोः चतुरङ्गविनोदानाम्
सप्तमीचतुरङ्गविनोदे चतुरङ्गविनोदयोः चतुरङ्गविनोदेषु

समास चतुरङ्गविनोद

अव्यय ॰चतुरङ्गविनोदम् ॰चतुरङ्गविनोदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria