Declension table of caturaṅgadīpikā

Deva

FeminineSingularDualPlural
Nominativecaturaṅgadīpikā caturaṅgadīpike caturaṅgadīpikāḥ
Vocativecaturaṅgadīpike caturaṅgadīpike caturaṅgadīpikāḥ
Accusativecaturaṅgadīpikām caturaṅgadīpike caturaṅgadīpikāḥ
Instrumentalcaturaṅgadīpikayā caturaṅgadīpikābhyām caturaṅgadīpikābhiḥ
Dativecaturaṅgadīpikāyai caturaṅgadīpikābhyām caturaṅgadīpikābhyaḥ
Ablativecaturaṅgadīpikāyāḥ caturaṅgadīpikābhyām caturaṅgadīpikābhyaḥ
Genitivecaturaṅgadīpikāyāḥ caturaṅgadīpikayoḥ caturaṅgadīpikānām
Locativecaturaṅgadīpikāyām caturaṅgadīpikayoḥ caturaṅgadīpikāsu

Adverb -caturaṅgadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria