Declension table of caturaṅgākrīḍā

Deva

FeminineSingularDualPlural
Nominativecaturaṅgākrīḍā caturaṅgākrīḍe caturaṅgākrīḍāḥ
Vocativecaturaṅgākrīḍe caturaṅgākrīḍe caturaṅgākrīḍāḥ
Accusativecaturaṅgākrīḍām caturaṅgākrīḍe caturaṅgākrīḍāḥ
Instrumentalcaturaṅgākrīḍayā caturaṅgākrīḍābhyām caturaṅgākrīḍābhiḥ
Dativecaturaṅgākrīḍāyai caturaṅgākrīḍābhyām caturaṅgākrīḍābhyaḥ
Ablativecaturaṅgākrīḍāyāḥ caturaṅgākrīḍābhyām caturaṅgākrīḍābhyaḥ
Genitivecaturaṅgākrīḍāyāḥ caturaṅgākrīḍayoḥ caturaṅgākrīḍānām
Locativecaturaṅgākrīḍāyām caturaṅgākrīḍayoḥ caturaṅgākrīḍāsu

Adverb -caturaṅgākrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria