Declension table of caturaṅga

Deva

NeuterSingularDualPlural
Nominativecaturaṅgam caturaṅge caturaṅgāṇi
Vocativecaturaṅga caturaṅge caturaṅgāṇi
Accusativecaturaṅgam caturaṅge caturaṅgāṇi
Instrumentalcaturaṅgeṇa caturaṅgābhyām caturaṅgaiḥ
Dativecaturaṅgāya caturaṅgābhyām caturaṅgebhyaḥ
Ablativecaturaṅgāt caturaṅgābhyām caturaṅgebhyaḥ
Genitivecaturaṅgasya caturaṅgayoḥ caturaṅgāṇām
Locativecaturaṅge caturaṅgayoḥ caturaṅgeṣu

Compound caturaṅga -

Adverb -caturaṅgam -caturaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria