Declension table of caturaṅga

Deva

MasculineSingularDualPlural
Nominativecaturaṅgaḥ caturaṅgau caturaṅgāḥ
Vocativecaturaṅga caturaṅgau caturaṅgāḥ
Accusativecaturaṅgam caturaṅgau caturaṅgān
Instrumentalcaturaṅgeṇa caturaṅgābhyām caturaṅgaiḥ caturaṅgebhiḥ
Dativecaturaṅgāya caturaṅgābhyām caturaṅgebhyaḥ
Ablativecaturaṅgāt caturaṅgābhyām caturaṅgebhyaḥ
Genitivecaturaṅgasya caturaṅgayoḥ caturaṅgāṇām
Locativecaturaṅge caturaṅgayoḥ caturaṅgeṣu

Compound caturaṅga -

Adverb -caturaṅgam -caturaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria