Declension table of caturadhyāyika

Deva

NeuterSingularDualPlural
Nominativecaturadhyāyikam caturadhyāyike caturadhyāyikāni
Vocativecaturadhyāyika caturadhyāyike caturadhyāyikāni
Accusativecaturadhyāyikam caturadhyāyike caturadhyāyikāni
Instrumentalcaturadhyāyikena caturadhyāyikābhyām caturadhyāyikaiḥ
Dativecaturadhyāyikāya caturadhyāyikābhyām caturadhyāyikebhyaḥ
Ablativecaturadhyāyikāt caturadhyāyikābhyām caturadhyāyikebhyaḥ
Genitivecaturadhyāyikasya caturadhyāyikayoḥ caturadhyāyikānām
Locativecaturadhyāyike caturadhyāyikayoḥ caturadhyāyikeṣu

Compound caturadhyāyika -

Adverb -caturadhyāyikam -caturadhyāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria