Declension table of caturadhyāya

Deva

NeuterSingularDualPlural
Nominativecaturadhyāyam caturadhyāye caturadhyāyāni
Vocativecaturadhyāya caturadhyāye caturadhyāyāni
Accusativecaturadhyāyam caturadhyāye caturadhyāyāni
Instrumentalcaturadhyāyena caturadhyāyābhyām caturadhyāyaiḥ
Dativecaturadhyāyāya caturadhyāyābhyām caturadhyāyebhyaḥ
Ablativecaturadhyāyāt caturadhyāyābhyām caturadhyāyebhyaḥ
Genitivecaturadhyāyasya caturadhyāyayoḥ caturadhyāyānām
Locativecaturadhyāye caturadhyāyayoḥ caturadhyāyeṣu

Compound caturadhyāya -

Adverb -caturadhyāyam -caturadhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria