Declension table of caturadhyāya

Deva

MasculineSingularDualPlural
Nominativecaturadhyāyaḥ caturadhyāyau caturadhyāyāḥ
Vocativecaturadhyāya caturadhyāyau caturadhyāyāḥ
Accusativecaturadhyāyam caturadhyāyau caturadhyāyān
Instrumentalcaturadhyāyena caturadhyāyābhyām caturadhyāyaiḥ caturadhyāyebhiḥ
Dativecaturadhyāyāya caturadhyāyābhyām caturadhyāyebhyaḥ
Ablativecaturadhyāyāt caturadhyāyābhyām caturadhyāyebhyaḥ
Genitivecaturadhyāyasya caturadhyāyayoḥ caturadhyāyānām
Locativecaturadhyāye caturadhyāyayoḥ caturadhyāyeṣu

Compound caturadhyāya -

Adverb -caturadhyāyam -caturadhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria