सुबन्तावली ?चतुराश्रमिणी

Roma

स्त्रीएकद्विबहु
प्रथमाचतुराश्रमिणी चतुराश्रमिण्यौ चतुराश्रमिण्यः
सम्बोधनम्चतुराश्रमिणि चतुराश्रमिण्यौ चतुराश्रमिण्यः
द्वितीयाचतुराश्रमिणीम् चतुराश्रमिण्यौ चतुराश्रमिणीः
तृतीयाचतुराश्रमिण्या चतुराश्रमिणीभ्याम् चतुराश्रमिणीभिः
चतुर्थीचतुराश्रमिण्यै चतुराश्रमिणीभ्याम् चतुराश्रमिणीभ्यः
पञ्चमीचतुराश्रमिण्याः चतुराश्रमिणीभ्याम् चतुराश्रमिणीभ्यः
षष्ठीचतुराश्रमिण्याः चतुराश्रमिण्योः चतुराश्रमिणीनाम्
सप्तमीचतुराश्रमिण्याम् चतुराश्रमिण्योः चतुराश्रमिणीषु

समास चतुराश्रमिणि चतुराश्रमिणी

अव्यय ॰चतुराश्रमिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria