Declension table of caturāśrama

Deva

NeuterSingularDualPlural
Nominativecaturāśramam caturāśrame caturāśramāṇi
Vocativecaturāśrama caturāśrame caturāśramāṇi
Accusativecaturāśramam caturāśrame caturāśramāṇi
Instrumentalcaturāśrameṇa caturāśramābhyām caturāśramaiḥ
Dativecaturāśramāya caturāśramābhyām caturāśramebhyaḥ
Ablativecaturāśramāt caturāśramābhyām caturāśramebhyaḥ
Genitivecaturāśramasya caturāśramayoḥ caturāśramāṇām
Locativecaturāśrame caturāśramayoḥ caturāśrameṣu

Compound caturāśrama -

Adverb -caturāśramam -caturāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria