Declension table of caturādhyāyikā

Deva

FeminineSingularDualPlural
Nominativecaturādhyāyikā caturādhyāyike caturādhyāyikāḥ
Vocativecaturādhyāyike caturādhyāyike caturādhyāyikāḥ
Accusativecaturādhyāyikām caturādhyāyike caturādhyāyikāḥ
Instrumentalcaturādhyāyikayā caturādhyāyikābhyām caturādhyāyikābhiḥ
Dativecaturādhyāyikāyai caturādhyāyikābhyām caturādhyāyikābhyaḥ
Ablativecaturādhyāyikāyāḥ caturādhyāyikābhyām caturādhyāyikābhyaḥ
Genitivecaturādhyāyikāyāḥ caturādhyāyikayoḥ caturādhyāyikānām
Locativecaturādhyāyikāyām caturādhyāyikayoḥ caturādhyāyikāsu

Adverb -caturādhyāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria