Declension table of caturādhyāyika

Deva

NeuterSingularDualPlural
Nominativecaturādhyāyikam caturādhyāyike caturādhyāyikāni
Vocativecaturādhyāyika caturādhyāyike caturādhyāyikāni
Accusativecaturādhyāyikam caturādhyāyike caturādhyāyikāni
Instrumentalcaturādhyāyikena caturādhyāyikābhyām caturādhyāyikaiḥ
Dativecaturādhyāyikāya caturādhyāyikābhyām caturādhyāyikebhyaḥ
Ablativecaturādhyāyikāt caturādhyāyikābhyām caturādhyāyikebhyaḥ
Genitivecaturādhyāyikasya caturādhyāyikayoḥ caturādhyāyikānām
Locativecaturādhyāyike caturādhyāyikayoḥ caturādhyāyikeṣu

Compound caturādhyāyika -

Adverb -caturādhyāyikam -caturādhyāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria