Declension table of ?caturādhyāyī

Deva

FeminineSingularDualPlural
Nominativecaturādhyāyī caturādhyāyyau caturādhyāyyaḥ
Vocativecaturādhyāyi caturādhyāyyau caturādhyāyyaḥ
Accusativecaturādhyāyīm caturādhyāyyau caturādhyāyīḥ
Instrumentalcaturādhyāyyā caturādhyāyībhyām caturādhyāyībhiḥ
Dativecaturādhyāyyai caturādhyāyībhyām caturādhyāyībhyaḥ
Ablativecaturādhyāyyāḥ caturādhyāyībhyām caturādhyāyībhyaḥ
Genitivecaturādhyāyyāḥ caturādhyāyyoḥ caturādhyāyīnām
Locativecaturādhyāyyām caturādhyāyyoḥ caturādhyāyīṣu

Compound caturādhyāyi - caturādhyāyī -

Adverb -caturādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria