Declension table of caturādhyāya

Deva

MasculineSingularDualPlural
Nominativecaturādhyāyaḥ caturādhyāyau caturādhyāyāḥ
Vocativecaturādhyāya caturādhyāyau caturādhyāyāḥ
Accusativecaturādhyāyam caturādhyāyau caturādhyāyān
Instrumentalcaturādhyāyena caturādhyāyābhyām caturādhyāyaiḥ caturādhyāyebhiḥ
Dativecaturādhyāyāya caturādhyāyābhyām caturādhyāyebhyaḥ
Ablativecaturādhyāyāt caturādhyāyābhyām caturādhyāyebhyaḥ
Genitivecaturādhyāyasya caturādhyāyayoḥ caturādhyāyānām
Locativecaturādhyāye caturādhyāyayoḥ caturādhyāyeṣu

Compound caturādhyāya -

Adverb -caturādhyāyam -caturādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria