Declension table of catura

Deva

MasculineSingularDualPlural
Nominativecaturaḥ caturau caturāḥ
Vocativecatura caturau caturāḥ
Accusativecaturam caturau caturān
Instrumentalcatureṇa caturābhyām caturaiḥ caturebhiḥ
Dativecaturāya caturābhyām caturebhyaḥ
Ablativecaturāt caturābhyām caturebhyaḥ
Genitivecaturasya caturayoḥ caturāṇām
Locativecature caturayoḥ catureṣu

Compound catura -

Adverb -caturam -caturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria