Declension table of catur

Deva

MasculineSingularDualPlural
Nominativecatvāraḥ
Vocativecatvāraḥ
Accusativecaturaḥ
Instrumentalcaturbhiḥ
Dativecaturbhyaḥ
Ablativecaturbhyaḥ
Genitivecaturṇām
Locativecaturṣu

FeminineSingularDualPlural
Nominativecatasraḥ
Vocativecatasraḥ
Accusativecatasraḥ
Instrumentalcatasṛbhiḥ
Dativecatasṛbhyaḥ
Ablativecatasṛbhyaḥ
Genitivecatasṛṇām
Locativecatasṛṣu

NeuterSingularDualPlural
Nominativecatvāri
Vocativecatvāri
Accusativecatvāri
Instrumentalcaturbhiḥ
Dativecaturbhyaḥ
Ablativecaturbhyaḥ
Genitivecaturṇām
Locativecaturṣu

Compound catur -

Adverb -caturam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria