सुबन्तावली ?चतुर्णवत

Roma

नपुंसकम्एकद्विबहु
प्रथमाचतुर्णवतम् चतुर्णवते चतुर्णवतानि
सम्बोधनम्चतुर्णवत चतुर्णवते चतुर्णवतानि
द्वितीयाचतुर्णवतम् चतुर्णवते चतुर्णवतानि
तृतीयाचतुर्णवतेन चतुर्णवताभ्याम् चतुर्णवतैः
चतुर्थीचतुर्णवताय चतुर्णवताभ्याम् चतुर्णवतेभ्यः
पञ्चमीचतुर्णवतात् चतुर्णवताभ्याम् चतुर्णवतेभ्यः
षष्ठीचतुर्णवतस्य चतुर्णवतयोः चतुर्णवतानाम्
सप्तमीचतुर्णवते चतुर्णवतयोः चतुर्णवतेषु

समास चतुर्णवत

अव्यय ॰चतुर्णवतम् ॰चतुर्णवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria