सुबन्तावली ?चतुष्प्रस्थानिक

Roma

पुमान्एकद्विबहु
प्रथमाचतुष्प्रस्थानिकः चतुष्प्रस्थानिकौ चतुष्प्रस्थानिकाः
सम्बोधनम्चतुष्प्रस्थानिक चतुष्प्रस्थानिकौ चतुष्प्रस्थानिकाः
द्वितीयाचतुष्प्रस्थानिकम् चतुष्प्रस्थानिकौ चतुष्प्रस्थानिकान्
तृतीयाचतुष्प्रस्थानिकेन चतुष्प्रस्थानिकाभ्याम् चतुष्प्रस्थानिकैः चतुष्प्रस्थानिकेभिः
चतुर्थीचतुष्प्रस्थानिकाय चतुष्प्रस्थानिकाभ्याम् चतुष्प्रस्थानिकेभ्यः
पञ्चमीचतुष्प्रस्थानिकात् चतुष्प्रस्थानिकाभ्याम् चतुष्प्रस्थानिकेभ्यः
षष्ठीचतुष्प्रस्थानिकस्य चतुष्प्रस्थानिकयोः चतुष्प्रस्थानिकानाम्
सप्तमीचतुष्प्रस्थानिके चतुष्प्रस्थानिकयोः चतुष्प्रस्थानिकेषु

समास चतुष्प्रस्थानिक

अव्यय ॰चतुष्प्रस्थानिकम् ॰चतुष्प्रस्थानिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria