सुबन्तावली ?चतुष्पञ्चाशदधिकशत

Roma

पुमान्एकद्विबहु
प्रथमाचतुष्पञ्चाशदधिकशतः चतुष्पञ्चाशदधिकशतौ चतुष्पञ्चाशदधिकशताः
सम्बोधनम्चतुष्पञ्चाशदधिकशत चतुष्पञ्चाशदधिकशतौ चतुष्पञ्चाशदधिकशताः
द्वितीयाचतुष्पञ्चाशदधिकशतम् चतुष्पञ्चाशदधिकशतौ चतुष्पञ्चाशदधिकशतान्
तृतीयाचतुष्पञ्चाशदधिकशतेन चतुष्पञ्चाशदधिकशताभ्याम् चतुष्पञ्चाशदधिकशतैः चतुष्पञ्चाशदधिकशतेभिः
चतुर्थीचतुष्पञ्चाशदधिकशताय चतुष्पञ्चाशदधिकशताभ्याम् चतुष्पञ्चाशदधिकशतेभ्यः
पञ्चमीचतुष्पञ्चाशदधिकशतात् चतुष्पञ्चाशदधिकशताभ्याम् चतुष्पञ्चाशदधिकशतेभ्यः
षष्ठीचतुष्पञ्चाशदधिकशतस्य चतुष्पञ्चाशदधिकशतयोः चतुष्पञ्चाशदधिकशतानाम्
सप्तमीचतुष्पञ्चाशदधिकशते चतुष्पञ्चाशदधिकशतयोः चतुष्पञ्चाशदधिकशतेषु

समास चतुष्पञ्चाशदधिकशत

अव्यय ॰चतुष्पञ्चाशदधिकशतम् ॰चतुष्पञ्चाशदधिकशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria