सुबन्तावली ?चतुष्पर्याय

Roma

पुमान्एकद्विबहु
प्रथमाचतुष्पर्यायः चतुष्पर्यायौ चतुष्पर्यायाः
सम्बोधनम्चतुष्पर्याय चतुष्पर्यायौ चतुष्पर्यायाः
द्वितीयाचतुष्पर्यायम् चतुष्पर्यायौ चतुष्पर्यायान्
तृतीयाचतुष्पर्यायेण चतुष्पर्यायाभ्याम् चतुष्पर्यायैः चतुष्पर्यायेभिः
चतुर्थीचतुष्पर्यायाय चतुष्पर्यायाभ्याम् चतुष्पर्यायेभ्यः
पञ्चमीचतुष्पर्यायात् चतुष्पर्यायाभ्याम् चतुष्पर्यायेभ्यः
षष्ठीचतुष्पर्यायस्य चतुष्पर्याययोः चतुष्पर्यायाणाम्
सप्तमीचतुष्पर्याये चतुष्पर्याययोः चतुष्पर्यायेषु

समास चतुष्पर्याय

अव्यय ॰चतुष्पर्यायम् ॰चतुष्पर्यायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria