Declension table of ?catuṣpañcāśī

Deva

FeminineSingularDualPlural
Nominativecatuṣpañcāśī catuṣpañcāśyau catuṣpañcāśyaḥ
Vocativecatuṣpañcāśi catuṣpañcāśyau catuṣpañcāśyaḥ
Accusativecatuṣpañcāśīm catuṣpañcāśyau catuṣpañcāśīḥ
Instrumentalcatuṣpañcāśyā catuṣpañcāśībhyām catuṣpañcāśībhiḥ
Dativecatuṣpañcāśyai catuṣpañcāśībhyām catuṣpañcāśībhyaḥ
Ablativecatuṣpañcāśyāḥ catuṣpañcāśībhyām catuṣpañcāśībhyaḥ
Genitivecatuṣpañcāśyāḥ catuṣpañcāśyoḥ catuṣpañcāśīnām
Locativecatuṣpañcāśyām catuṣpañcāśyoḥ catuṣpañcāśīṣu

Compound catuṣpañcāśi - catuṣpañcāśī -

Adverb -catuṣpañcāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria