सुबन्तावली ?चतुष्पञ्चाशत्तमी

Roma

स्त्रीएकद्विबहु
प्रथमाचतुष्पञ्चाशत्तमी चतुष्पञ्चाशत्तम्यौ चतुष्पञ्चाशत्तम्यः
सम्बोधनम्चतुष्पञ्चाशत्तमि चतुष्पञ्चाशत्तम्यौ चतुष्पञ्चाशत्तम्यः
द्वितीयाचतुष्पञ्चाशत्तमीम् चतुष्पञ्चाशत्तम्यौ चतुष्पञ्चाशत्तमीः
तृतीयाचतुष्पञ्चाशत्तम्या चतुष्पञ्चाशत्तमीभ्याम् चतुष्पञ्चाशत्तमीभिः
चतुर्थीचतुष्पञ्चाशत्तम्यै चतुष्पञ्चाशत्तमीभ्याम् चतुष्पञ्चाशत्तमीभ्यः
पञ्चमीचतुष्पञ्चाशत्तम्याः चतुष्पञ्चाशत्तमीभ्याम् चतुष्पञ्चाशत्तमीभ्यः
षष्ठीचतुष्पञ्चाशत्तम्याः चतुष्पञ्चाशत्तम्योः चतुष्पञ्चाशत्तमीनाम्
सप्तमीचतुष्पञ्चाशत्तम्याम् चतुष्पञ्चाशत्तम्योः चतुष्पञ्चाशत्तमीषु

समास चतुष्पञ्चाशत्तमि चतुष्पञ्चाशत्तमी

अव्यय ॰चतुष्पञ्चाशत्तमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria