Declension table of ?catuṣpañcāśattamī

Deva

FeminineSingularDualPlural
Nominativecatuṣpañcāśattamī catuṣpañcāśattamyau catuṣpañcāśattamyaḥ
Vocativecatuṣpañcāśattami catuṣpañcāśattamyau catuṣpañcāśattamyaḥ
Accusativecatuṣpañcāśattamīm catuṣpañcāśattamyau catuṣpañcāśattamīḥ
Instrumentalcatuṣpañcāśattamyā catuṣpañcāśattamībhyām catuṣpañcāśattamībhiḥ
Dativecatuṣpañcāśattamyai catuṣpañcāśattamībhyām catuṣpañcāśattamībhyaḥ
Ablativecatuṣpañcāśattamyāḥ catuṣpañcāśattamībhyām catuṣpañcāśattamībhyaḥ
Genitivecatuṣpañcāśattamyāḥ catuṣpañcāśattamyoḥ catuṣpañcāśattamīnām
Locativecatuṣpañcāśattamyām catuṣpañcāśattamyoḥ catuṣpañcāśattamīṣu

Compound catuṣpañcāśattami - catuṣpañcāśattamī -

Adverb -catuṣpañcāśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria