Declension table of catuṣpañcāśa

Deva

NeuterSingularDualPlural
Nominativecatuṣpañcāśam catuṣpañcāśe catuṣpañcāśāni
Vocativecatuṣpañcāśa catuṣpañcāśe catuṣpañcāśāni
Accusativecatuṣpañcāśam catuṣpañcāśe catuṣpañcāśāni
Instrumentalcatuṣpañcāśena catuṣpañcāśābhyām catuṣpañcāśaiḥ
Dativecatuṣpañcāśāya catuṣpañcāśābhyām catuṣpañcāśebhyaḥ
Ablativecatuṣpañcāśāt catuṣpañcāśābhyām catuṣpañcāśebhyaḥ
Genitivecatuṣpañcāśasya catuṣpañcāśayoḥ catuṣpañcāśānām
Locativecatuṣpañcāśe catuṣpañcāśayoḥ catuṣpañcāśeṣu

Compound catuṣpañcāśa -

Adverb -catuṣpañcāśam -catuṣpañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria