Declension table of catuṣkoṭi

Deva

FeminineSingularDualPlural
Nominativecatuṣkoṭiḥ catuṣkoṭī catuṣkoṭayaḥ
Vocativecatuṣkoṭe catuṣkoṭī catuṣkoṭayaḥ
Accusativecatuṣkoṭim catuṣkoṭī catuṣkoṭīḥ
Instrumentalcatuṣkoṭyā catuṣkoṭibhyām catuṣkoṭibhiḥ
Dativecatuṣkoṭyai catuṣkoṭaye catuṣkoṭibhyām catuṣkoṭibhyaḥ
Ablativecatuṣkoṭyāḥ catuṣkoṭeḥ catuṣkoṭibhyām catuṣkoṭibhyaḥ
Genitivecatuṣkoṭyāḥ catuṣkoṭeḥ catuṣkoṭyoḥ catuṣkoṭīnām
Locativecatuṣkoṭyām catuṣkoṭau catuṣkoṭyoḥ catuṣkoṭiṣu

Compound catuṣkoṭi -

Adverb -catuṣkoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria