Declension table of catuṣka

Deva

NeuterSingularDualPlural
Nominativecatuṣkam catuṣke catuṣkāṇi
Vocativecatuṣka catuṣke catuṣkāṇi
Accusativecatuṣkam catuṣke catuṣkāṇi
Instrumentalcatuṣkeṇa catuṣkābhyām catuṣkaiḥ
Dativecatuṣkāya catuṣkābhyām catuṣkebhyaḥ
Ablativecatuṣkāt catuṣkābhyām catuṣkebhyaḥ
Genitivecatuṣkasya catuṣkayoḥ catuṣkāṇām
Locativecatuṣke catuṣkayoḥ catuṣkeṣu

Compound catuṣka -

Adverb -catuṣkam -catuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria