Declension table of catuṣṭaya

Deva

NeuterSingularDualPlural
Nominativecatuṣṭayam catuṣṭaye catuṣṭayāni
Vocativecatuṣṭaya catuṣṭaye catuṣṭayāni
Accusativecatuṣṭayam catuṣṭaye catuṣṭayāni
Instrumentalcatuṣṭayena catuṣṭayābhyām catuṣṭayaiḥ
Dativecatuṣṭayāya catuṣṭayābhyām catuṣṭayebhyaḥ
Ablativecatuṣṭayāt catuṣṭayābhyām catuṣṭayebhyaḥ
Genitivecatuṣṭayasya catuṣṭayayoḥ catuṣṭayānām
Locativecatuṣṭaye catuṣṭayayoḥ catuṣṭayeṣu

Compound catuṣṭaya -

Adverb -catuṣṭayam -catuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria