Declension table of catuṣṭaya

Deva

MasculineSingularDualPlural
Nominativecatuṣṭayaḥ catuṣṭayau catuṣṭayāḥ
Vocativecatuṣṭaya catuṣṭayau catuṣṭayāḥ
Accusativecatuṣṭayam catuṣṭayau catuṣṭayān
Instrumentalcatuṣṭayena catuṣṭayābhyām catuṣṭayaiḥ catuṣṭayebhiḥ
Dativecatuṣṭayāya catuṣṭayābhyām catuṣṭayebhyaḥ
Ablativecatuṣṭayāt catuṣṭayābhyām catuṣṭayebhyaḥ
Genitivecatuṣṭayasya catuṣṭayayoḥ catuṣṭayānām
Locativecatuṣṭaye catuṣṭayayoḥ catuṣṭayeṣu

Compound catuṣṭaya -

Adverb -catuṣṭayam -catuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria