Declension table of catuḥśata

Deva

NeuterSingularDualPlural
Nominativecatuḥśatam catuḥśate catuḥśatāni
Vocativecatuḥśata catuḥśate catuḥśatāni
Accusativecatuḥśatam catuḥśate catuḥśatāni
Instrumentalcatuḥśatena catuḥśatābhyām catuḥśataiḥ
Dativecatuḥśatāya catuḥśatābhyām catuḥśatebhyaḥ
Ablativecatuḥśatāt catuḥśatābhyām catuḥśatebhyaḥ
Genitivecatuḥśatasya catuḥśatayoḥ catuḥśatānām
Locativecatuḥśate catuḥśatayoḥ catuḥśateṣu

Compound catuḥśata -

Adverb -catuḥśatam -catuḥśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria