Declension table of catuḥśata

Deva

MasculineSingularDualPlural
Nominativecatuḥśataḥ catuḥśatau catuḥśatāḥ
Vocativecatuḥśata catuḥśatau catuḥśatāḥ
Accusativecatuḥśatam catuḥśatau catuḥśatān
Instrumentalcatuḥśatena catuḥśatābhyām catuḥśataiḥ catuḥśatebhiḥ
Dativecatuḥśatāya catuḥśatābhyām catuḥśatebhyaḥ
Ablativecatuḥśatāt catuḥśatābhyām catuḥśatebhyaḥ
Genitivecatuḥśatasya catuḥśatayoḥ catuḥśatānām
Locativecatuḥśate catuḥśatayoḥ catuḥśateṣu

Compound catuḥśata -

Adverb -catuḥśatam -catuḥśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria