Declension table of catuḥśāla

Deva

NeuterSingularDualPlural
Nominativecatuḥśālam catuḥśāle catuḥśālāni
Vocativecatuḥśāla catuḥśāle catuḥśālāni
Accusativecatuḥśālam catuḥśāle catuḥśālāni
Instrumentalcatuḥśālena catuḥśālābhyām catuḥśālaiḥ
Dativecatuḥśālāya catuḥśālābhyām catuḥśālebhyaḥ
Ablativecatuḥśālāt catuḥśālābhyām catuḥśālebhyaḥ
Genitivecatuḥśālasya catuḥśālayoḥ catuḥśālānām
Locativecatuḥśāle catuḥśālayoḥ catuḥśāleṣu

Compound catuḥśāla -

Adverb -catuḥśālam -catuḥśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria