सुबन्तावली ?चतुःस्रक्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाचतुःस्रक्ति आ चतुःस्रक्ति ए चतुःस्रक्ति आः
सम्बोधनम्चतुःस्रक्ति ए चतुःस्रक्ति ए चतुःस्रक्ति आः
द्वितीयाचतुःस्रक्ति आम् चतुःस्रक्ति ए चतुःस्रक्ति आः
तृतीयाचतुःस्रक्ति अया चतुःस्रक्ति आभ्याम् चतुःस्रक्ति आभिः
चतुर्थीचतुःस्रक्ति आयै चतुःस्रक्ति आभ्याम् चतुःस्रक्ति आभ्यः
पञ्चमीचतुःस्रक्ति आयाः चतुःस्रक्ति आभ्याम् चतुःस्रक्ति आभ्यः
षष्ठीचतुःस्रक्ति आयाः चतुःस्रक्ति अयोः चतुःस्रक्ति आनाम्
सप्तमीचतुःस्रक्ति आयाम् चतुःस्रक्ति अयोः चतुःस्रक्ति आसु

अव्यय ॰चतुःस्रक्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria