सुबन्तावली ?चतुःस्रक्ति

Roma

स्त्रीएकद्विबहु
प्रथमाचतुःस्रक्तिः चतुःस्रक्ती चतुःस्रक्तयः
सम्बोधनम्चतुःस्रक्ते चतुःस्रक्ती चतुःस्रक्तयः
द्वितीयाचतुःस्रक्तिम् चतुःस्रक्ती चतुःस्रक्तीः
तृतीयाचतुःस्रक्त्या चतुःस्रक्तिभ्याम् चतुःस्रक्तिभिः
चतुर्थीचतुःस्रक्त्यै चतुःस्रक्तये चतुःस्रक्तिभ्याम् चतुःस्रक्तिभ्यः
पञ्चमीचतुःस्रक्त्याः चतुःस्रक्तेः चतुःस्रक्तिभ्याम् चतुःस्रक्तिभ्यः
षष्ठीचतुःस्रक्त्याः चतुःस्रक्तेः चतुःस्रक्त्योः चतुःस्रक्तीनाम्
सप्तमीचतुःस्रक्त्याम् चतुःस्रक्तौ चतुःस्रक्त्योः चतुःस्रक्तिषु

समास चतुःस्रक्ति

अव्यय ॰चतुःस्रक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria