सुबन्तावली ?चतुःसप्ततितमी

Roma

स्त्रीएकद्विबहु
प्रथमाचतुःसप्ततितमी चतुःसप्ततितम्यौ चतुःसप्ततितम्यः
सम्बोधनम्चतुःसप्ततितमि चतुःसप्ततितम्यौ चतुःसप्ततितम्यः
द्वितीयाचतुःसप्ततितमीम् चतुःसप्ततितम्यौ चतुःसप्ततितमीः
तृतीयाचतुःसप्ततितम्या चतुःसप्ततितमीभ्याम् चतुःसप्ततितमीभिः
चतुर्थीचतुःसप्ततितम्यै चतुःसप्ततितमीभ्याम् चतुःसप्ततितमीभ्यः
पञ्चमीचतुःसप्ततितम्याः चतुःसप्ततितमीभ्याम् चतुःसप्ततितमीभ्यः
षष्ठीचतुःसप्ततितम्याः चतुःसप्ततितम्योः चतुःसप्ततितमीनाम्
सप्तमीचतुःसप्ततितम्याम् चतुःसप्ततितम्योः चतुःसप्ततितमीषु

समास चतुःसप्ततितमि चतुःसप्ततितमी

अव्यय ॰चतुःसप्ततितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria