Declension table of catuḥsaptatitama

Deva

NeuterSingularDualPlural
Nominativecatuḥsaptatitamam catuḥsaptatitame catuḥsaptatitamāni
Vocativecatuḥsaptatitama catuḥsaptatitame catuḥsaptatitamāni
Accusativecatuḥsaptatitamam catuḥsaptatitame catuḥsaptatitamāni
Instrumentalcatuḥsaptatitamena catuḥsaptatitamābhyām catuḥsaptatitamaiḥ
Dativecatuḥsaptatitamāya catuḥsaptatitamābhyām catuḥsaptatitamebhyaḥ
Ablativecatuḥsaptatitamāt catuḥsaptatitamābhyām catuḥsaptatitamebhyaḥ
Genitivecatuḥsaptatitamasya catuḥsaptatitamayoḥ catuḥsaptatitamānām
Locativecatuḥsaptatitame catuḥsaptatitamayoḥ catuḥsaptatitameṣu

Compound catuḥsaptatitama -

Adverb -catuḥsaptatitamam -catuḥsaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria