Declension table of catuḥsaptatitama

Deva

MasculineSingularDualPlural
Nominativecatuḥsaptatitamaḥ catuḥsaptatitamau catuḥsaptatitamāḥ
Vocativecatuḥsaptatitama catuḥsaptatitamau catuḥsaptatitamāḥ
Accusativecatuḥsaptatitamam catuḥsaptatitamau catuḥsaptatitamān
Instrumentalcatuḥsaptatitamena catuḥsaptatitamābhyām catuḥsaptatitamaiḥ catuḥsaptatitamebhiḥ
Dativecatuḥsaptatitamāya catuḥsaptatitamābhyām catuḥsaptatitamebhyaḥ
Ablativecatuḥsaptatitamāt catuḥsaptatitamābhyām catuḥsaptatitamebhyaḥ
Genitivecatuḥsaptatitamasya catuḥsaptatitamayoḥ catuḥsaptatitamānām
Locativecatuḥsaptatitame catuḥsaptatitamayoḥ catuḥsaptatitameṣu

Compound catuḥsaptatitama -

Adverb -catuḥsaptatitamam -catuḥsaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria