Declension table of ?catuḥsaptatī

Deva

FeminineSingularDualPlural
Nominativecatuḥsaptatī catuḥsaptatyau catuḥsaptatyaḥ
Vocativecatuḥsaptati catuḥsaptatyau catuḥsaptatyaḥ
Accusativecatuḥsaptatīm catuḥsaptatyau catuḥsaptatīḥ
Instrumentalcatuḥsaptatyā catuḥsaptatībhyām catuḥsaptatībhiḥ
Dativecatuḥsaptatyai catuḥsaptatībhyām catuḥsaptatībhyaḥ
Ablativecatuḥsaptatyāḥ catuḥsaptatībhyām catuḥsaptatībhyaḥ
Genitivecatuḥsaptatyāḥ catuḥsaptatyoḥ catuḥsaptatīnām
Locativecatuḥsaptatyām catuḥsaptatyoḥ catuḥsaptatīṣu

Compound catuḥsaptati - catuḥsaptatī -

Adverb -catuḥsaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria