Declension table of catuḥsaptata

Deva

NeuterSingularDualPlural
Nominativecatuḥsaptatam catuḥsaptate catuḥsaptatāni
Vocativecatuḥsaptata catuḥsaptate catuḥsaptatāni
Accusativecatuḥsaptatam catuḥsaptate catuḥsaptatāni
Instrumentalcatuḥsaptatena catuḥsaptatābhyām catuḥsaptataiḥ
Dativecatuḥsaptatāya catuḥsaptatābhyām catuḥsaptatebhyaḥ
Ablativecatuḥsaptatāt catuḥsaptatābhyām catuḥsaptatebhyaḥ
Genitivecatuḥsaptatasya catuḥsaptatayoḥ catuḥsaptatānām
Locativecatuḥsaptate catuḥsaptatayoḥ catuḥsaptateṣu

Compound catuḥsaptata -

Adverb -catuḥsaptatam -catuḥsaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria