Declension table of catuḥsaptata

Deva

MasculineSingularDualPlural
Nominativecatuḥsaptataḥ catuḥsaptatau catuḥsaptatāḥ
Vocativecatuḥsaptata catuḥsaptatau catuḥsaptatāḥ
Accusativecatuḥsaptatam catuḥsaptatau catuḥsaptatān
Instrumentalcatuḥsaptatena catuḥsaptatābhyām catuḥsaptataiḥ catuḥsaptatebhiḥ
Dativecatuḥsaptatāya catuḥsaptatābhyām catuḥsaptatebhyaḥ
Ablativecatuḥsaptatāt catuḥsaptatābhyām catuḥsaptatebhyaḥ
Genitivecatuḥsaptatasya catuḥsaptatayoḥ catuḥsaptatānām
Locativecatuḥsaptate catuḥsaptatayoḥ catuḥsaptateṣu

Compound catuḥsaptata -

Adverb -catuḥsaptatam -catuḥsaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria