Declension table of catuḥsahasra

Deva

NeuterSingularDualPlural
Nominativecatuḥsahasram catuḥsahasre catuḥsahasrāṇi
Vocativecatuḥsahasra catuḥsahasre catuḥsahasrāṇi
Accusativecatuḥsahasram catuḥsahasre catuḥsahasrāṇi
Instrumentalcatuḥsahasreṇa catuḥsahasrābhyām catuḥsahasraiḥ
Dativecatuḥsahasrāya catuḥsahasrābhyām catuḥsahasrebhyaḥ
Ablativecatuḥsahasrāt catuḥsahasrābhyām catuḥsahasrebhyaḥ
Genitivecatuḥsahasrasya catuḥsahasrayoḥ catuḥsahasrāṇām
Locativecatuḥsahasre catuḥsahasrayoḥ catuḥsahasreṣu

Compound catuḥsahasra -

Adverb -catuḥsahasram -catuḥsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria