सुबन्तावली ?चतुःषष्ट्यङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाचतुःषष्ट्यङ्गः चतुःषष्ट्यङ्गौ चतुःषष्ट्यङ्गाः
सम्बोधनम्चतुःषष्ट्यङ्ग चतुःषष्ट्यङ्गौ चतुःषष्ट्यङ्गाः
द्वितीयाचतुःषष्ट्यङ्गम् चतुःषष्ट्यङ्गौ चतुःषष्ट्यङ्गान्
तृतीयाचतुःषष्ट्यङ्गेन चतुःषष्ट्यङ्गाभ्याम् चतुःषष्ट्यङ्गैः चतुःषष्ट्यङ्गेभिः
चतुर्थीचतुःषष्ट्यङ्गाय चतुःषष्ट्यङ्गाभ्याम् चतुःषष्ट्यङ्गेभ्यः
पञ्चमीचतुःषष्ट्यङ्गात् चतुःषष्ट्यङ्गाभ्याम् चतुःषष्ट्यङ्गेभ्यः
षष्ठीचतुःषष्ट्यङ्गस्य चतुःषष्ट्यङ्गयोः चतुःषष्ट्यङ्गानाम्
सप्तमीचतुःषष्ट्यङ्गे चतुःषष्ट्यङ्गयोः चतुःषष्ट्यङ्गेषु

समास चतुःषष्ट्यङ्ग

अव्यय ॰चतुःषष्ट्यङ्गम् ॰चतुःषष्ट्यङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria