Declension table of catuḥṣaṣṭiyoginī

Deva

FeminineSingularDualPlural
Nominativecatuḥṣaṣṭiyoginī catuḥṣaṣṭiyoginyau catuḥṣaṣṭiyoginyaḥ
Vocativecatuḥṣaṣṭiyogini catuḥṣaṣṭiyoginyau catuḥṣaṣṭiyoginyaḥ
Accusativecatuḥṣaṣṭiyoginīm catuḥṣaṣṭiyoginyau catuḥṣaṣṭiyoginīḥ
Instrumentalcatuḥṣaṣṭiyoginyā catuḥṣaṣṭiyoginībhyām catuḥṣaṣṭiyoginībhiḥ
Dativecatuḥṣaṣṭiyoginyai catuḥṣaṣṭiyoginībhyām catuḥṣaṣṭiyoginībhyaḥ
Ablativecatuḥṣaṣṭiyoginyāḥ catuḥṣaṣṭiyoginībhyām catuḥṣaṣṭiyoginībhyaḥ
Genitivecatuḥṣaṣṭiyoginyāḥ catuḥṣaṣṭiyoginyoḥ catuḥṣaṣṭiyoginīnām
Locativecatuḥṣaṣṭiyoginyām catuḥṣaṣṭiyoginyoḥ catuḥṣaṣṭiyoginīṣu

Compound catuḥṣaṣṭiyogini - catuḥṣaṣṭiyoginī -

Adverb -catuḥṣaṣṭiyogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria