Declension table of catuḥṣaṣṭikalā

Deva

FeminineSingularDualPlural
Nominativecatuḥṣaṣṭikalā catuḥṣaṣṭikale catuḥṣaṣṭikalāḥ
Vocativecatuḥṣaṣṭikale catuḥṣaṣṭikale catuḥṣaṣṭikalāḥ
Accusativecatuḥṣaṣṭikalām catuḥṣaṣṭikale catuḥṣaṣṭikalāḥ
Instrumentalcatuḥṣaṣṭikalayā catuḥṣaṣṭikalābhyām catuḥṣaṣṭikalābhiḥ
Dativecatuḥṣaṣṭikalāyai catuḥṣaṣṭikalābhyām catuḥṣaṣṭikalābhyaḥ
Ablativecatuḥṣaṣṭikalāyāḥ catuḥṣaṣṭikalābhyām catuḥṣaṣṭikalābhyaḥ
Genitivecatuḥṣaṣṭikalāyāḥ catuḥṣaṣṭikalayoḥ catuḥṣaṣṭikalānām
Locativecatuḥṣaṣṭikalāyām catuḥṣaṣṭikalayoḥ catuḥṣaṣṭikalāsu

Adverb -catuḥṣaṣṭikalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria