Declension table of catuḥṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativecatuḥṣaṣṭiḥ catuḥṣaṣṭī catuḥṣaṣṭayaḥ
Vocativecatuḥṣaṣṭe catuḥṣaṣṭī catuḥṣaṣṭayaḥ
Accusativecatuḥṣaṣṭim catuḥṣaṣṭī catuḥṣaṣṭīḥ
Instrumentalcatuḥṣaṣṭyā catuḥṣaṣṭibhyām catuḥṣaṣṭibhiḥ
Dativecatuḥṣaṣṭyai catuḥṣaṣṭaye catuḥṣaṣṭibhyām catuḥṣaṣṭibhyaḥ
Ablativecatuḥṣaṣṭyāḥ catuḥṣaṣṭeḥ catuḥṣaṣṭibhyām catuḥṣaṣṭibhyaḥ
Genitivecatuḥṣaṣṭyāḥ catuḥṣaṣṭeḥ catuḥṣaṣṭyoḥ catuḥṣaṣṭīnām
Locativecatuḥṣaṣṭyām catuḥṣaṣṭau catuḥṣaṣṭyoḥ catuḥṣaṣṭiṣu

Compound catuḥṣaṣṭi -

Adverb -catuḥṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria