सुबन्तावली ?चतता

Roma

स्त्रीएकद्विबहु
प्रथमाचतता चतते चतताः
सम्बोधनम्चतते चतते चतताः
द्वितीयाचतताम् चतते चतताः
तृतीयाचततया चतताभ्याम् चतताभिः
चतुर्थीचततायै चतताभ्याम् चतताभ्यः
पञ्चमीचततायाः चतताभ्याम् चतताभ्यः
षष्ठीचततायाः चततयोः चततानाम्
सप्तमीचततायाम् चततयोः चततासु

अव्यय ॰चततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria